Saptamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सप्तमः

7



75. jātyandhakoṭiniyutānyaviunāyakānāṃ

mārge akovidu kuto nagarapraveśe|

vina prajña pañca imi pāramitā acakṣuḥ

avināyakā na prabhavanti spṛśetu bodhim||1||



76. yatrāntarasmi bhavate pragṛhīta prajñā

tatu labdhacakṣu bhavatī imu nāmadheyam|

yatha citrakarmapariniṣṭhita cakṣuhīno

na ca tāva puṇyu labhate akaritva cakṣuḥ||2||



77. yada dharma saṃskṛta asaṃskṛta kṛṣṇaśuklo

aṇumātru no labhati prajña vibhāvamānaḥ|

yada prajñapāramita gacchati saṃkhya loke

ākāśa yatra na pratiṣṭhitu kiṃci tatra||3||



78. saci manyate ahu carāmi jināna prajñāṃ

mociṣya sattvaniyutāṃ bahurogaspṛṣṭān|

ayu sattvasaṃjñaparikalpaku bodhisattvo

na ca eṣa prajñavarapāramitāya caryā||4||



79. yo bodhisattva varapāramiteti cīrṇo

paricārikā ya na ca kāṅkṣati paṇḍitehi|

saha śrutva tasya puna bheṣyati śāstṛsaṃjñā

so vā laghū anubudhiṣyati bodhi śāntām||5||



80. satkṛtya buddhaniyutāṃ paricārikāyāṃ

na ca prajñapāramita śraddadhitā jinānām|

śrutvā ca so imu kṣipiṣyati so'lpabuddhiḥ

sa kṣipitva yāsyati avīcimatrāṇabhūto||6||



81. tasmā hu śraddadhata eva jināna mātāṃ

yadi icchathā spṛśitu uttamabuddhajñānam|

so vāṇijo yatha vrajitvana ratnadvīpaṃ

mūlātu chedana karitva puna āgameyā||7||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ nirayaparivarto nāma saptamaḥ||